संदेश

Stotra / स्तोत्रम् लेबल वाली पोस्ट दिखाई जा रही हैं

श्री हनुमत्स्तोत्रम् / Shri Hanumatstotram

 श्री हनुमत्स्तोत्रम् ***** श्री गणपतये नमः ।  नमो हनुमते तुभ्यं नमो मारुतसूनवे ।  नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ।।१।।  नमो वानरवीराय सुग्रीवसख्यकारिणे।  लंकाविदाहनार्थाय हेलासागरतारिणे ।।  सीताशोकविनाशाय राममुद्राधराय च।  रावणान्तकुलच्छेद-कारिणे ते नमो नमः ।।२।।  मेघनादमखध्वंस-कारिणे ते नमो नमः ।।३।।  अशोकवनविध्वंस-कारिणे भयहारिणे ।।४।।   वायुपुत्राय-वीराय  आकाशोदरगामिने । वनपालशिरश्छेद-लंका-प्रासाद भञ्जिने ।। ५ ।।  ज्वलत्कनकवर्णाय दीर्घलांगूल-धारिणे ।  सौमित्रिजयदात्रे च रामदूताय ते नमः ।।६।।  अक्षस्य वधक र्त्रे   च ब्रह्मपाशनिवारिणे।  लक्ष्मणांग-महाशक्ति-घातक्षत-विनाशिने।।७।।  रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।  ऋक्षवानरवीरौघ-प्राणदाय नमो नमः ।।८।।  परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः।  विषघ्नाय  द्विषघ्नाय ज्वरघ्नाय च ते नमः । । ९ ।।   महाभयरिपुघ्नाय भक्तत्राणैककारिणे।  परप्रेरितमन्त्राणां  यन्त्राणां  स्तम्भकारिणे ।।१०।।  पयः...

श्री कनकधारा स्तोत्रम् / Shri Kanakdhara Stotram

 ।। श्री कनकधारा स्तोत्रम् ।। ***** अंगहरे पुलकभूषण माश्रयन्ती भृगांगनैव मुकुलाभरणं तमालम। अंगीकृताखिल विभूतिरपांगलीला मांगल्यदास्तु मम मंगलदेवताया:।।1।। ***** मुग्ध्या मुहुर्विदधती वदनै मुरारै: प्रेमत्रपाप्रणिहितानि गतागतानि। माला दृशोर्मधुकर विमहोत्पले या सा मै श्रियं दिशतु सागर सम्भवाया:।।2।। *****  विश्वामरेन्द्रपदविभ्रमदानदक्षमानन्द हेतु रधिकं मधुविद्विषोपि। ईषन्निषीदतु मयि क्षणमीक्षणार्द्धमिन्दोवरोदर सहोदरमिन्दिराय:।।3।। *****  आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दम निमेषमनंगतन्त्रम्। आकेकर स्थित कनी निकपक्ष्म नेत्रं भूत्यै भवेन्मम भुजंगरायांगनाया:।।4।। *****  बाह्यन्तरे मधुजित: श्रितकौस्तुभै या हारावलीव हरि‍नीलमयी विभाति। कामप्रदा भगवतो पि कटाक्षमाला कल्याण भावहतु मे कमलालयाया:।।5।। *****  कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदंगनेव्। मातु: समस्त जगतां महनीय मूर्तिभद्राणि मे दिशतु भार्गवनन्दनाया:।।6।। *****  प्राप्तं पदं प्रथमत: किल यत्प्रभावान्मांगल्य भाजि: मधुमायनि मन्मथेन। मध्यापतेत दिह मन्थर मीक्षणार्द्ध मन्दालसं च मकरालयकन्यकाय...

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् / Shree Sankashtanaasan Ganesh Stotram

चित्र
  श्रीसङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।  भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ।। १ ।। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।  तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।  सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण म  तथाष्टमम् ॥ ३ ॥ नवमं भालचन्द्रं च दशमं तु विनायकम् ।  एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।  न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।  पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥ ६ ॥ जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।  संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।  तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥ ८ ॥  ।। श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं  सम्पूर्णम्  ॥ ***** Shree Sankashtanaasan Ganesh Stotram *****   Pranamya Shirasa Devam Gouriputram Vinayakam . Bhaktavasam...