श्री हनुमत्स्तोत्रम् / Shri Hanumatstotram
श्री हनुमत्स्तोत्रम्
*****
श्री गणपतये नमः ।
नमो हनुमते तुभ्यं नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ।।१।।
नमो वानरवीराय सुग्रीवसख्यकारिणे।
लंकाविदाहनार्थाय हेलासागरतारिणे ।।
सीताशोकविनाशाय राममुद्राधराय च।
रावणान्तकुलच्छेद-कारिणे ते नमो नमः ।।२।।
मेघनादमखध्वंस-कारिणे ते नमो नमः ।।३।।
अशोकवनविध्वंस-कारिणे भयहारिणे ।।४।।
वायुपुत्राय-वीराय आकाशोदरगामिने ।
वनपालशिरश्छेद-लंका-प्रासाद भञ्जिने ।। ५ ।।
ज्वलत्कनकवर्णाय दीर्घलांगूल-धारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ।।६।।
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे।
लक्ष्मणांग-महाशक्ति-घातक्षत-विनाशिने।।७।।
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।
ऋक्षवानरवीरौघ-प्राणदाय नमो नमः ।।८।।
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः । । ९ ।।
महाभयरिपुघ्नाय भक्तत्राणैककारिणे।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ।।१०।।
पयः पाषाणतरण-कारणाय नमो नमः ।
बालार्कमण्डलग्रास कारिणे भवतारिणे । ।११ ।।
नखायुधाय भीमाय दन्तायुधधराय च।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ।।१२।।
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने।
करालशैल-शस्त्राय दुमशस्त्राय ते नमः ।।१३।।
बालैक-ब्रह्मचर्याय रुद्रमूर्तिधराय च।
विहंगमाय सर्वाय वज्रदेहाय ते नमः ।।१४ ।।
कौपीनवाससे तुभ्यं रामभक्तिरताय च।
दक्षिणा-शाभास्कराय शतचन्द्रोदयात्मने । । १५ ।।
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च।
स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे । । १६ ।।
भक्तान्तदिव्यवादेषु संग्रामे जयदायिने ।
किल्किला-बुबुकोच्चार घोरशब्दकराय च ।।१७।।
सर्पाग्निव्याधि संस्तम्भ कारिणे वनचारिणे ।
सदा वनफलाहार संतृप्ताय विशेषतः ।।१८ ।।
महार्णवशिलाबद्ध-सेतुबन्धाय ते नमः ।
वादे-विवादे संग्रामे भये घोरे महावने ।।१९।।
सिंह व्याघ्रादि-चौरेभ्यः स्तोत्रपाठाद् भयं न हि।
दिव्ये भूतभये व्याधौ विषे स्थावरजंगमे ।। २० ।।
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ।।२१।।
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः ।
तस्य क्वापि भयं नास्ति हनुमत्स्तव-पाठतः । । २२ ।।
सर्वदा वै त्रिकालं च पठनीयमिमं स्तवम् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ।। २३ ।।
विभीषणकृतं स्तोत्रं ताक्ष्र्येण समुदीरितम्।
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिताः ।।२४ ।।
।। श्री हनुमत्स्तोत्रम् सम्पूर्णम् ।।
*****
टिप्पणियाँ
एक टिप्पणी भेजें