श्री हनुमत्स्तोत्रम् / Shri Hanumatstotram

 श्री हनुमत्स्तोत्रम्
*****

श्री गणपतये नमः । 
नमो हनुमते तुभ्यं नमो मारुतसूनवे । 
नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ।।१।। 

नमो वानरवीराय सुग्रीवसख्यकारिणे। 
लंकाविदाहनार्थाय हेलासागरतारिणे ।। 
सीताशोकविनाशाय राममुद्राधराय च। 
रावणान्तकुलच्छेद-कारिणे ते नमो नमः ।।२।।

 मेघनादमखध्वंस-कारिणे ते नमो नमः ।।३।। 

अशोकवनविध्वंस-कारिणे भयहारिणे ।।४।। 

 वायुपुत्राय-वीराय आकाशोदरगामिने ।
वनपालशिरश्छेद-लंका-प्रासाद भञ्जिने ।। ५ ।। 

ज्वलत्कनकवर्णाय दीर्घलांगूल-धारिणे । 
सौमित्रिजयदात्रे च रामदूताय ते नमः ।।६।। 

अक्षस्य वधकर्त्रे  च ब्रह्मपाशनिवारिणे।
 लक्ष्मणांग-महाशक्ति-घातक्षत-विनाशिने।।७।। 

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः । 
ऋक्षवानरवीरौघ-प्राणदाय नमो नमः ।।८।। 

परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः। 
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः । । ९ ।।

  महाभयरिपुघ्नाय भक्तत्राणैककारिणे। 
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ।।१०।। 

पयः पाषाणतरण-कारणाय नमो नमः । 
बालार्कमण्डलग्रास कारिणे भवतारिणे । ।११ ।। 

नखायुधाय भीमाय दन्तायुधधराय च। 
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ।।१२।। 

प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने। 
करालशैल-शस्त्राय दुमशस्त्राय ते नमः ।।१३।। 

बालैक-ब्रह्मचर्याय रुद्रमूर्तिधराय च। 
विहंगमाय सर्वाय वज्रदेहाय ते नमः ।।१४ ।। 

कौपीनवाससे तुभ्यं रामभक्तिरताय च।
दक्षिणा-शाभास्कराय शतचन्द्रोदयात्मने । । १५ ।। 

कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च। 
स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे । । १६ ।। 

भक्तान्तदिव्यवादेषु संग्रामे जयदायिने । 
किल्किला-बुबुकोच्चार घोरशब्दकराय च ।।१७।। 

सर्पाग्निव्याधि संस्तम्भ कारिणे वनचारिणे । 
सदा वनफलाहार संतृप्ताय विशेषतः ।।१८ ।। 

महार्णवशिलाबद्ध-सेतुबन्धाय ते नमः । 
वादे-विवादे संग्रामे भये घोरे महावने ।।१९।। 

सिंह व्याघ्रादि-चौरेभ्यः स्तोत्रपाठाद् भयं न हि। 
दिव्ये भूतभये व्याधौ विषे स्थावरजंगमे ।। २० ।। 

राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च । 
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ।।२१।। 

पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः । 
तस्य क्वापि भयं नास्ति हनुमत्स्तव-पाठतः । । २२ ।। 

सर्वदा वै त्रिकालं च पठनीयमिमं स्तवम् । 
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ।। २३ ।। 

विभीषणकृतं स्तोत्रं ताक्ष्र्येण समुदीरितम्। 
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिताः ।।२४ ।।

।। श्री हनुमत्स्तोत्रम् सम्पूर्णम् ।।

*****

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्री हरसू ब्रह्‌म चालीसा / Shri Harsu Brahm Chalisa

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् / Shree Sankashtanaasan Ganesh Stotram

श्री कनकधारा स्तोत्रम् / Shri Kanakdhara Stotram