संदेश

Ganesh Ji लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् / Shree Sankashtanaasan Ganesh Stotram

चित्र
  श्रीसङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।  भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ।। १ ।। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।  तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।  सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण म  तथाष्टमम् ॥ ३ ॥ नवमं भालचन्द्रं च दशमं तु विनायकम् ।  एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।  न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।  पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥ ६ ॥ जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।  संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।  तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥ ८ ॥  ।। श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं  सम्पूर्णम्  ॥ ***** Shree Sankashtanaasan Ganesh Stotram *****   Pranamya Shirasa Devam Gouriputram Vinayakam . Bhaktavasam...

गणेश जी की आरती । Ganesh Aarti

चित्र
  गणेश जी की आरती जय गणेश, जय गणेश, जय गणेश देवा।  माता जाकी पार्वती, पिता महादेवा।। एकदंत, दयावन्त, चार भुजाधारी,  माथे सिन्दूर सोहे, मूस की सवारी।  पान चढ़े, फूल चढ़े और चढ़े मेवा,  लड्डुअन का भोग लगे, सन्त करें सेवा।।  जय गणेश, जय गणेश, जय गणेश, देवा। माता जाकी पार्वती, पिता महादेवा।। अंधन को आंख देत, कोढ़िन को काया,  बांझन को पुत्र देत, निर्धन को माया।  'सूर' श्याम शरण आए, सफल कीजे सेवा।।   जय गणेश जय गणेश जय गणेश देवा । माता जाकी पार्वती, पिता महादेवा।। दीनन की लाज रखो, शंभु सुतवारी।  कामना को पूर्ण करो जग बलिहारी। जय गणेश, जय गणेश, जय गणेश देवा। माता जाकी पार्वती, पिता महादेवा।। ***** Ganesh Ji ki Aarti ***** Jay Ganesh, Jay Ganesh, Jay Ganesh Deva  ।  Mata Jaki Parvati, Pita Mahadeva  ।। Ekdant Dayavant, Chaar Bhujadhari,  Mathe Sindoor Sohe, Moos ki Savari  । Paan Chadhe, Phool Chadhe aur chadhe Meva, Ladduan ka Bhog Lage, Sant Kare Seva  ।।  Jay Ganesh, Jay Ganesh, Jay Ganesh Deva  ।...