श्रीसूक्तम् / Shri Suktam / Shri Sukt
श्रीसूक्तम्
*****
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १ ॥
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १ ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।। २ ॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम् ॥ ३ ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्येस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ॥ ४ ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥
तां पद्मिनीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥ ६ ॥
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥ ६ ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७ ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८ ॥
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८ ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम् ॥ ९ ॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १० ॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११ ॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥
आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १३ ॥
आर्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १४ ॥
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १४ ॥
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ १५ ॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६ ॥
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ॥ १७ ॥
विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ॥ १७ ॥
पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे ।
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ॥ १८ ॥
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ १९ ॥
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ १९ ॥
पुत्रपौत्रधनं धान्यं हस्त्यश्वाश्वतरी रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥ २० ॥
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥ २० ॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना ।। २१ ।।
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥ २२ ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनाम् ॥ २३ ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्र सीद मह्यम् ।। २४ ।।
विष्णुपत्नीं क्षमां देवीं माधर्वी माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभाम् ।। २५ ।।
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्र चोदयात् ।। २६ ।।
आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।
ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ॥ २७ ॥
ऋणरोगादिदारिद्रयपापक्षुदपमृत्यवः।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा।।२८
श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ २९ ॥
*****
॥ ऋग्वेदोक्तं श्रीसूक्तं सम्पूर्णम् ॥
★★★★★
Shri
Suktam
★★★★★
Om Hiranyavarnam Harinim Suvarnarajatasrajam ।
Chandram Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 1 ॥
Tam Ma Aavah Jatavedo Lakshmimanapagaaminim ।
Yasyam Hiranyam Vindeyam Gamashvam Purushanaham ॥ 2 ॥
Ashvapurvaam Rathamadhyam Hastinadapramodinim ।
Shriyam Devimup Hvaye Shrirma Devi Jushatam ॥ 3 ॥
Kam Sosmitam Hiranyaprakaramardram Jvalantim Truptam Tarpayantim ।
Padyesthitam Padmavarnam Tamihop Hvaye Shriyam ॥ 4 ॥
Chandram Prabhasam Yashasa Jvalantim Shriyam Loke Devajushtamudaram ।
Tam Padminim Sharanam Pra Padye Alakshmirme Nashyatam Tvaam Vrune ॥ 5 ॥
Adityavarne Tapaso̕Dhi Jato Vanaspatistav Vruksho̕Th Bilvah ।
Tasya Falani Tapasa Nudantu Ya Antara Yasch Bahya Alakshmih ॥ 6 ॥
Upaitu Maam Devasakhah Kirtisch Manina Sah ।
Pradurbhuto̕Smi Rashtre̕Smin Kirtimrudhim Dadatu Me ॥ 7 ॥
Kshutpipasamlam Jyeshthaamalakshmim Nashayamyaham ।
Abhutimasamrudhim Ch Sarvaam Nirnud Me Gruhat ॥ 8 ॥
Gandhadvaram Duradharsham Nityapushtam Karishinim ।
Ishvarim Sarvabhutanam Tamihop Hvaye Shriyam ॥ 9 ॥
Manasah Kamamakootim Vachah Satyamashimahi ।
Pashunam Rupmannasya Mayi Shrih Shrayatam Yashah ॥ 10 ॥
Kardamen Praja Bhuta Mayi Sambhav Kardam ।
Shriyam Vasaya Me Kule Mataram Padmamalinim ॥ 11 ॥
Aapah Srijantu Snigdhani Chiklit Vas Me Gruhe ।
Ni Ch Devim Mataram Shriyam Vasaya Me Kule ॥ 12 ॥
Aardram Puskarinim Pushtim Pinglam Padmamalinim ।
Chandram Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 13 ॥
Aardram Yah Karinim Yashtim Suvarnam Hemamalinim ।
Suryam Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 14 ॥
Tam Ma Aa Vah Jatavedo Lakshmimanapagaaminim ।
Yasyam Hiranyam Prabhutam Gavo Dasyo̕Shvan Vindeyam Purushanaham ॥ 15 ॥
Yah Shuchih Prayato Bhutva Juhuyadajyamanvaham ।
Suktam Panchadasharcham Ch Shrikamah Satatam Japet ॥ 16 ॥
Padmanane Padmavipadmapatre Padmapriye Padmadlayatakshi ।
Vishvapriye Vishnumano̕Nukule Tvatpadapadmam Mayi Sam Ni Dhatsva ॥ 17 ॥
Padmanane Padmauru Padmakshi Padmasambhave ।
Tanme Bhajasi Padmakshi Yen Saukhyam Labhamyaham ॥ 18 ॥
Ashvadayi Godayi Dhanadayi Mahadhane ।
Dhanam Me Jushatam Devi Sarvakamanshch Dehi Me ॥ 19 ॥
Putrapautradhanam Dhanyam Hastyashvashvatari Ratham ।
Prajanam Bhavasi Mata Aayushmantam Karotu Me ॥ 20 ॥
Dhanamagnirdhanam Vayurdhanam Suryo Dhanam Vasuh ।
Dhanamindro Bruhaspatirvaruno Dhanamashvina ॥ 21 ॥
Vainateya Somam Pib Somam Pibatu Vrutraha।
Somam Dhanasya Somino Mahyam Dadatu Sominah ॥ 22 ॥
Na Krodho Na Ch Matsaryam Na Lobho Nashubha Matih ।
Bhavanti Kritpunyanam Bhaktya Shrisuktajapinam ॥ 23 ॥
Sarasijanilaye Sarojahaste Dhavalataranshukagandhamalyashobhe ।
Bhagavati Harivallabhe Manogye Tribhuvanabhutikari Pra Sid Mahyam ॥ 24 ॥
Vishnupatnim Kshamaam Devim Madharvi Madhavapriyam ।
Lakshmim Priyasakhim Bhumim Namaamyachyutavallabham ॥ 25 ॥
Mahalakshmyai Ch Vidmahe Vishnupatnyai Ch Dhimahi ।
Tanno Lakshmih Pra Chodayat ॥ 26 ॥
Anandah Kardamah Shridaschiklit Iti Vishrutah ।
Rishayah Shriyah Putrasch Shrirdevirdevta Matah ॥ 27 ॥
Rinarogadidaridrayapapakshudapamrutyavah।
Bhayashokamanastapaa Nashyantu Mam Sarvada ॥ 28 ॥
Shrirvarchasvamayushyamarogyamavidhacchhobhamanam Mahiyate ।
Dhanam Dhanyam Pashum Bahuputralabham Shatasamvatsaram Dirghamayuh ॥ 29 ॥
*****
॥ Rigvedoktam Shrisuktam Sampurnam ॥
★★★★★
★★★★★
Om Hiranyavarnam Harinim Suvarnarajatasrajam ।
Chandram Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 1 ॥
Tam Ma Aavah Jatavedo Lakshmimanapagaaminim ।
Yasyam Hiranyam Vindeyam Gamashvam Purushanaham ॥ 2 ॥
Ashvapurvaam Rathamadhyam Hastinadapramodinim ।
Shriyam Devimup Hvaye Shrirma Devi Jushatam ॥ 3 ॥
Kam Sosmitam Hiranyaprakaramardram Jvalantim Truptam Tarpayantim ।
Padyesthitam Padmavarnam Tamihop Hvaye Shriyam ॥ 4 ॥
Chandram Prabhasam Yashasa Jvalantim Shriyam Loke Devajushtamudaram ।
Tam Padminim Sharanam Pra Padye Alakshmirme Nashyatam Tvaam Vrune ॥ 5 ॥
Adityavarne Tapaso̕Dhi Jato Vanaspatistav Vruksho̕Th Bilvah ।
Tasya Falani Tapasa Nudantu Ya Antara Yasch Bahya Alakshmih ॥ 6 ॥
Upaitu Maam Devasakhah Kirtisch Manina Sah ।
Pradurbhuto̕Smi Rashtre̕Smin Kirtimrudhim Dadatu Me ॥ 7 ॥
Kshutpipasamlam Jyeshthaamalakshmim Nashayamyaham ।
Abhutimasamrudhim Ch Sarvaam Nirnud Me Gruhat ॥ 8 ॥
Gandhadvaram Duradharsham Nityapushtam Karishinim ।
Ishvarim Sarvabhutanam Tamihop Hvaye Shriyam ॥ 9 ॥
Manasah Kamamakootim Vachah Satyamashimahi ।
Pashunam Rupmannasya Mayi Shrih Shrayatam Yashah ॥ 10 ॥
Kardamen Praja Bhuta Mayi Sambhav Kardam ।
Shriyam Vasaya Me Kule Mataram Padmamalinim ॥ 11 ॥
Aapah Srijantu Snigdhani Chiklit Vas Me Gruhe ।
Ni Ch Devim Mataram Shriyam Vasaya Me Kule ॥ 12 ॥
Aardram Puskarinim Pushtim Pinglam Padmamalinim ।
Chandram Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 13 ॥
Aardram Yah Karinim Yashtim Suvarnam Hemamalinim ।
Suryam Hiranmayim Lakshmim Jatavedo Ma Aa Vah ॥ 14 ॥
Tam Ma Aa Vah Jatavedo Lakshmimanapagaaminim ।
Yasyam Hiranyam Prabhutam Gavo Dasyo̕Shvan Vindeyam Purushanaham ॥ 15 ॥
Yah Shuchih Prayato Bhutva Juhuyadajyamanvaham ।
Suktam Panchadasharcham Ch Shrikamah Satatam Japet ॥ 16 ॥
Padmanane Padmavipadmapatre Padmapriye Padmadlayatakshi ।
Vishvapriye Vishnumano̕Nukule Tvatpadapadmam Mayi Sam Ni Dhatsva ॥ 17 ॥
Padmanane Padmauru Padmakshi Padmasambhave ।
Tanme Bhajasi Padmakshi Yen Saukhyam Labhamyaham ॥ 18 ॥
Ashvadayi Godayi Dhanadayi Mahadhane ।
Dhanam Me Jushatam Devi Sarvakamanshch Dehi Me ॥ 19 ॥
Putrapautradhanam Dhanyam Hastyashvashvatari Ratham ।
Prajanam Bhavasi Mata Aayushmantam Karotu Me ॥ 20 ॥
Dhanamagnirdhanam Vayurdhanam Suryo Dhanam Vasuh ।
Dhanamindro Bruhaspatirvaruno Dhanamashvina ॥ 21 ॥
Vainateya Somam Pib Somam Pibatu Vrutraha।
Somam Dhanasya Somino Mahyam Dadatu Sominah ॥ 22 ॥
Na Krodho Na Ch Matsaryam Na Lobho Nashubha Matih ।
Bhavanti Kritpunyanam Bhaktya Shrisuktajapinam ॥ 23 ॥
Sarasijanilaye Sarojahaste Dhavalataranshukagandhamalyashobhe ।
Bhagavati Harivallabhe Manogye Tribhuvanabhutikari Pra Sid Mahyam ॥ 24 ॥
Vishnupatnim Kshamaam Devim Madharvi Madhavapriyam ।
Lakshmim Priyasakhim Bhumim Namaamyachyutavallabham ॥ 25 ॥
Mahalakshmyai Ch Vidmahe Vishnupatnyai Ch Dhimahi ।
Tanno Lakshmih Pra Chodayat ॥ 26 ॥
Anandah Kardamah Shridaschiklit Iti Vishrutah ।
Rishayah Shriyah Putrasch Shrirdevirdevta Matah ॥ 27 ॥
Rinarogadidaridrayapapakshudapamrutyavah।
Bhayashokamanastapaa Nashyantu Mam Sarvada ॥ 28 ॥
Shrirvarchasvamayushyamarogyamavidhacchhobhamanam Mahiyate ।
Dhanam Dhanyam Pashum Bahuputralabham Shatasamvatsaram Dirghamayuh ॥ 29 ॥
*****
॥ Rigvedoktam Shrisuktam Sampurnam ॥
जय लक्ष्मी मैया...
जवाब देंहटाएं