श्रीहनुमत्-स्तवन / Shri Hanumat-Stavan / श्री हनुमत् स्तवन

 श्रीहनुमत्-स्तवन

*****

सो०- प्रनवउँ पवनकुमार खल बन पावक ग्यानघन । 
जासु हृदय आगार बसहिं राम सर चाप धर।।

अतुलितबलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियभक्तं वातजातं नमामि ।।

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । 
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ।।

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । 
कपीशमक्षहन्तारं वन्दे लंकाभयंकरम् ।।

उल्लङ्घय सिन्धोः सलिलं सलीलं । 
यः शोकवहिंन जनकात्मजायाः ।।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ।।

मनोजवं मास्ततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।। 

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ।।

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । 
वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ।।

*****

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्री हरसू ब्रह्‌म चालीसा / Shri Harsu Brahm Chalisa

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् / Shree Sankashtanaasan Ganesh Stotram

श्री कनकधारा स्तोत्रम् / Shri Kanakdhara Stotram